कठिने वस्तुनि वेगयुक्तानां विद्युदणूनाम् आहननेन उत्पन्नः लघुतरङ्गदैर्घ्ययुक्तः विद्युतचुम्बकीयः किरणः।
Ex. श्यामः क्षकिरणस्य अध्ययनं करोति।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmএক্স ৰে
bdएक्स रे
benএক্স রে
gujએક્સ રે
hinक्ष किरण
kanಕ್ಷ ಕಿರಣ
kasاٮ۪کٕس ریے
kokक्ष किरण
malഎക്സ്റേ
marक्ष किरण
mniꯑꯦꯀꯁ꯭ ꯔꯦ
nepक्ष किरण
oriଏକ୍ସ୍ ରେ
panਐਕਸ ਰੇ
tamஎக்ஸ்ரேகதிர்
telఎక్సరే
urdایکس رے , لاشعاع