Dictionaries | References

खण्डिता

   
Script: Devanagari

खण्डिता

हिन्दी (hindi) WN | Hindi  Hindi |   | 
   See : खंडिता

खण्डिता

A Sanskrit English Dictionary | Sanskrit  English |   | 
खण्डिता  f. f. a woman whose husband or lover has been guilty of infidelity, [Sāh.]

खण्डिता

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  साहित्यशास्त्रे नायिकायाः एकः भेदः यस्याः अन्योपभोगचिह्नितः पतिः प्रातः आगच्छति यस्मिन् च अन्यासां स्त्रीणां चिह्नानि दृष्ट्वा सा दुःखिता भवति ।   Ex. मुग्धा मध्या प्रौढा इत्यादयः खण्डितायाः नैकाः भेदाः ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
hinखंडिता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP