साहित्यशास्त्रे नायिकायाः एकः भेदः यस्याः अन्योपभोगचिह्नितः पतिः प्रातः आगच्छति यस्मिन् च अन्यासां स्त्रीणां चिह्नानि दृष्ट्वा सा दुःखिता भवति ।
Ex. मुग्धा मध्या प्रौढा इत्यादयः खण्डितायाः नैकाः भेदाः ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)