Dictionaries | References

गणवेशः

   
Script: Devanagari

गणवेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् विशेषवर्गस्य दलस्य वा जनानां कृते धारयितुं निश्चितानि समानानि वस्त्राणि।   Ex. भारतदेशे आरक्षकाः पत्रवाहकाः च कपिलवर्णकं गणवेशं धारयन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP