छन्दसा विना केवलं कथाप्रबन्धैरेव विरच्यते।
Ex. वैदर्भीरीतिस्थं गद्यं हृद्यतरं भवेत्।
ONTOLOGY:
कला (Art) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmগদ্য
bdरायथाइ
benগদ্য
gujગદ્ય
hinगद्य
kanಗದ್ಯ
kasنثر
kokगद्य
malഗദ്യം
marगद्य
nepगद्य
oriଗଦ୍ୟ
panਗਦ
tamஉரைநடை
telగద్యం
urdنثر