-
स्त्री. संधी
-
स्त्री. संधि
-
स्त्री. संधि
-
OPPORTUNITY , s.
अवसरः, प्रसङ्गः, समयः, प्रस्तावः, अवकाशः, कालः,कार्य्यकालः, कालयोगः, सन्धिःm., कालसन्धिःm., वेला, योगः, सुयोगः,स्थानं, वारः, प्रक्रमः;
‘according to opportunity,’ यथावसरं,यथाप्रसङ्गं, यथावकाशं;
‘to lose one's opportunity,’ कालं हृ (c. 1. हरति, हर्त्तुं) or हा (c. 3. जहाति, हातुं);
‘to await it,’ अवसरं प्रतिपाल् (c. 10. -पालयति -यितुं);
‘one who has found an opportunity,’ लब्धावकाशः -शा -शं. —
(Means) साधनं, उपायः,सन्धानं.
Site Search
Input language: