Dictionaries | References

घ्राणम्

   
Script: Devanagari

घ्राणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अवयवविशेषः, जिघ्रते अनेन इति।   Ex. न्यायमतेन घ्राणस्य गन्धग्राहित्वम् इति गुणः।
HOLO COMPONENT OBJECT:
मुखम्
HYPONYMY:
शुण्डा अवनसः
MERO COMPONENT OBJECT:
वंशः नासारन्ध्रम् नासापुटः
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
नासा नासिका नसा नस्या घोणा गन्धवाहः गन्धज्ञा गन्धनाली घ्रतिः नाः नस्तः नासिक्यम् नासिक्यकम् सिङ्घिनी विकूणिका तनुभस्रा नक्रम् नकुटम् नर्कुटकम्
Wordnet:
asmনাক
benনাক
gujનાક
hinनाक
kanಮೂಗು
kasنَس
kokनाक
malപഞ്ചേന്ദ്രിയങ്ങളില്‍ ഒന്നു്‌
marनाक
mniꯅꯥꯇꯣꯟ
nepनाक
oriନାକ
panਨੱਕ
tamமூக்கு
telముక్కు
urdناک

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP