Dictionaries | References

चन्द्रोदयः

   
Script: Devanagari

चन्द्रोदयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चन्द्रस्य उद्गमनस्य क्रिया।   Ex. कानिचन व्रतानि चन्द्रोदयाद् अनन्तरं समाप्यन्ते।
ONTOLOGY:
प्राकृतिक घटना (Natural Event)घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  रसज्ञस्य एका सज्जता ।   Ex. चन्द्रोदयस्य वर्णनं कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP