Dictionaries | References

छिद्रेष्‍वनर्था बहुलीभवन्ति।

   
Script: Devanagari

छिद्रेष्‍वनर्था बहुलीभवन्ति।

   कोठे व्यंग असले की त्‍यापासून अनर्थ परंपरा सुरू होते. एकदां संकटे यावयास लागली म्‍हणजे ती अनेक व एकामागून एक येऊं लागतात. (अ) एकस्‍य कष्‍टस्‍य न यावदन्तं, गच्छाम्‍यहं पारमिवार्णवस्‍य। तावद्वितीयं समुपस्‍थितं मे, छिद्रेष्‍वनर्था बहुलीभवन्ति।। -पंचतंत्र २.१८८. (आ) क्षते प्रहारान्‌ निपतन्त्‍यभीक्ष्णं, धनक्षये दीव्यति जाठराग्‍निः। आपत्‍सु वैराणि समुल्‍लसन्ति, छिद्रेष्‍वनर्था बहुलीभवन्ति।-पंच २.१९४.

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP