जरदालू आम्राणां वृक्षः।
Ex. तत्र पड़्क्त्यां जरदालू आम्राः रोपिताः।
ONTOLOGY:
वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
आम्रविशेषः।
Ex. तस्मै जरदालू आम्राः रोचन्ते।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)