व्याकरणशास्त्रे कस्यापि जातेः प्रत्येकस्य सदस्यस्य समानरूपेण सूचकः शब्दः।
Ex. गौश्वादयः जातिवाचकसंज्ञाः सन्ति।
ONTOLOGY:
कला (Art) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benজাতিবাচক সঞ্জা
gujજાતિવાચક સંજ્ઞા
hinजातिवाचक संज्ञा
kokजातिवाचक नाम
oriଜାତିବାଚକ ସଂଞ୍ଜ୍ୟା