Dictionaries | References

जीववादः

   
Script: Devanagari

जीववादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दार्शनिकसिद्धान्तविशेषः प्राणाः एव शारीरचेतनायाः कारणम् इति तथा च प्राणाः शारीरतत्त्वात् अपरम् किञ्चन तत्त्वम् अस्ति।   Ex. जीववादे शरीरे प्राणानां सत्ता सर्वमान्या अस्ति।
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्राणवादः असुवादः
Wordnet:
asmজীৱবাদ
bdजिबबाद
benপ্রকৃতিবাদ
gujજીવવાદ
hinजीववाद
kanಜೀವವಾದ
kasحیاتِیات
kokजिवनवाद
marजीववाद
mniꯚꯥꯏꯇꯦꯂꯤꯖꯝ
oriଜୀବବାଦ
panਜੀਵਵਾਦ
tamஉயிரூட்டல்
telజీవవాదం
urdفلسفہ حیات , نظریہ حیات , فلسفہ زندگی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP