प्रावृषिजवायुः।
Ex. ह्यस्तनीये झञ्झावाते नैके कुटीराः नष्टाः।
ONTOLOGY:
प्राकृतिक घटना (Natural Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯅꯣꯡꯂꯩ ꯅꯨꯡꯁꯤꯠ
urdجھنجھاوت , جھنجھا
अतिशयेन वेगेन वर्षासहितं वायोः वहनम्।
Ex. हस्तनक्षत्रस्य आरम्भे एव झञ्झावातः आरब्धः।
ONTOLOGY:
प्राकृतिक घटना (Natural Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
प्रावृषिजवायुः।
Ex. झञ्झावाते गृहस्य छादः भग्नः।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmধুমুহা বতাহবানাহ
mniꯅꯣꯡꯂꯩ