तपस्यां कर्तुं योग्यं स्थानम्।
Ex. हिमालयः संन्यासिनां तपोभूमिः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benতপোভূমি
gujતપોભૂમિ
hinतपोभूमि
kanತಪೋಭೂಮಿ
kasتَپوبوٗمی
kokतपोभूंय
malതപോഭൂമി
marतपोभूमी
oriତପୋଭୂମି
panਤਪੋਭੂਮੀ
tamதவம் செய்யும் இடம்
telతపోభూమి
urdمیدان ریاضت