Dictionaries | References

तीक्ष्णसारा

   
Script: Devanagari

तीक्ष्णसारा

हिन्दी (hindi) WN | Hindi  Hindi |   | 
   See : शीशम

तीक्ष्णसारा

A Sanskrit English Dictionary | Sanskrit  English |   | 
तीक्ष्ण—सारा  f. f.Dalbergia Sissoo, [L.]
ROOTS:
तीक्ष्ण सारा

तीक्ष्णसारा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  बृहत् वृक्षः यस्य काष्ठं भवननिर्माणे तथा च अलङ्करणार्थे उपयुज्यते।   Ex. तीक्ष्णसारायाः काष्ठं दृढम् अस्ति।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
शिंशपा
Wordnet:
benরোজউড
gujસીસમ
hinशीशम
kanಸಿಸಿವೆ ಮರ
kasسَفیدا , شیٖشَم
kokशिशें
malശിംശിപാ വൃക്ഷം
marशिसवी
oriଶିଶୁ
panਟਾਹਲੀ
tamகருங்காலி மரம்
telసండ్రచెట్టు
urdشیشم

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP