यम्सिन् द्वारत्रयं वर्तते तादृशः प्रकोष्ठः ।
Ex. भवान् अनेन त्रिद्वारेण प्राङ्गणं गन्तुं शक्नोति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benতেওয়ারী
gujતિદરી
hinतिद्वारी
kasترٛےدروازٕ دار کُٹھ
oriତିନିଦୁଆରୀ କୋଠରୀ
panਤਿਦਰੀ
urdتین دروازی , سہ دری