चन्द्रवंशीयः राजा यः कुरूणां वंशजः आसीत्।
Ex. दिलीपस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
इक्ष्वाकुवंशे जातः राजा यः रामस्य पूर्वजः तथा च अंशुमानस्य पुत्रः आसीत्।
Ex. भगीरथः दिलीपस्य पुत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benদিলীপ
gujદિલીપ
hinदिलीप
kasدِلیٖپ
kokदिलीप
malദിലീപ്
marदिलीप
oriଦିଲୀପ
panਦਿਲੀਪ
tamதிலீப்
urdدلیپ