उडीसाराज्ये वर्तमानम् एकं नगरम्।
Ex. वयं देवगढनगरात् सम्बलपुरनगरम् अप्राप्नुवन्।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benদেবগড়
gujદેવગઢ
hinदेवगढ़
kasدیوگَڑ , دیوگَڑ شَہَر
kokदेवगड
malദേവഗഢ്
marदेवगढ
oriଦେବଗଡ଼
panਦੇਵਗੜ੍ਹ
urdدیوگڑھ , دیوگڑھ شہر