-
पुष्ट करणे
-
लठ्ठ होणे
-
To FATTEN , v. a.प्यै in caus. (प्याययति -यितुं), आप्यै, पुष् in caus. (पोषयति -यितुं), स्थूलीकृ, पीबरीकृ, पुष्टीकृ; स्फाय् in caus. (स्फाव-यति -यितुं), संवृध् in caus. (वर्धयति -यितुं).
-
To FATTEN , v. n.आप्यै (c. 1. -प्यायते -प्यातुं), पुष् (c. 4. पुष्यति, पोष्टुं), स्थूलीभू, पीवरीभू, संवृध् (c. 1. -वर्धते -र्धितुं), स्फाय् (c. 1. स्फायते -यितुं).
Site Search
Input language: