Dictionaries | References

धार्तराष्ट्राः

   
Script: Devanagari

धार्तराष्ट्राः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धृतराष्ट्रस्य शतपुत्राः ।   Ex. धार्तराष्ट्राणां तथा पाण्डवानां मध्ये जाते युद्धे पाण्डवाः जयं प्राप्तवन्तः ।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
kasكورو , دھارتراشٹریی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP