तत् यन्त्रं येन ध्वनेः मुद्रणं क्रियते।
Ex. एतद् ध्वनिवादित्रं सम्यक् न प्रचलति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
ध्वनिमुद्रणयन्त्रम्
Wordnet:
hinरिकॉर्डर
kanಧ್ವನಿಮುದ್ರಕ
kasرِکاڈَر
malറെക്കോഡര്
marध्वनिमुद्रक
mniꯔꯦꯀꯣꯔꯗꯔ
panਰਿਕਾਰਡਰ
tamரெக்கார்டர்
telరికార్డు
urdریکارڈر , رکارڈر