पश्चिमबङ्गालराज्ये वर्तमानः एकः ग्रामः यत्र मई मासस्य 1967तमे वर्षे आतङ्कवादी आन्दोलनस्य आरम्भः जातः ।
Ex. नक्षलबार्याः नक्षलवादी आन्दोलनस्य प्रमुखः कानूसन्यालः आसीत् ।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinनक्सलबाड़ी
kanನಕ್ಸಲ್ ಬಾಡಿ
marनक्षलवाडी