Dictionaries | References

ननान्दृपतिः

   
Script: Devanagari

ननान्दृपतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ननान्दुः पतिः।   Ex. सत्यभामायाः ननान्दृपतिः धनुर्धरश्रेष्ठः अर्जुनः आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
asmননদ জোঁৱাই
bdबिबोनांनि हौवा
benননদাই
gujનણદોઈ
hinनन्दोई
kanನಾದನಿಯ ಗಂಡ
kasزٲمی
kokनणन
malഭർതൃസഹോദരീഭർത്താവ്
marनणंदा
mniꯃꯧꯄꯋ꯭ꯥꯅꯨꯄꯥ
nepनन्देभाइ
oriନଣନ୍ଦେଇ
panਨਣਾਣਵੀਆ
tamநாத்தாரின் கணவர்
urdنندوئِی , نندوسِی , نند کاشوہر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP