पुत्रकन्ययोः पुत्रः।
Ex. रामचन्द्रस्य नप्ता कुशलः वक्ता अस्ति।/ कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो। ज्येष्ठं यदुमतिक्रम्य राज्यं पुरोः प्रदास्यति॥
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmনাতি
bdफिसौज्ला
benনাতি
gujપૌત્ર
hinपोता
malപൌത്രന്
mniꯃꯁꯨꯅꯨꯄꯥ
nepनाति
oriନାତି
panਪੋਤਾ
telమనవడు కొడుకుకొడుకు
urdپوتا