Dictionaries | References

नागरिकशास्त्रम्

   
Script: Devanagari

नागरिकशास्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् सामाजिकशास्त्रं यस्मिन् प्रजायाः हितसम्बन्धविषयस्य विवेचनम् अस्ति।   Ex. सः नागरिकशास्त्रस्य विद्यार्थी अस्ति।
ONTOLOGY:
समाज शास्त्र (Social Sciences)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP