कस्यचित् स्थिरे आधारे सन्तुलितः दण्डः पट्टिका वा यस्य ध्रुवयोः वर्तमानयोः आसनयोः उपविश्य बालाः पद्भ्यां भूमिं नुत्त्वा उपरि अधः च गच्छन्ति ।
Ex. बालाः अङ्गने नामोन्नमिकायां क्रीडन्ति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)