Dictionaries | References

निर्देशकः

   
Script: Devanagari

निर्देशकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः कार्यं प्रचालयति।   Ex. मम पितृव्यः अस्य कार्यशालायाः निर्देशकः अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
सञ्चालकः प्रशास्ता
Wordnet:
asmসঞ্চালক
bdसामलायगिरि
benসঞ্চালক
gujસંચાલક
hinसंचालक
kokसंचालक
malഡയറക്ടര്‍
marसंचालक
mniꯆꯂꯥꯏꯕ
nepसन्चालक
oriସଂଚାଳକ
panਸੰਚਾਲਕ
telనిర్వాహకుడు
urdناظم , منتظم , مہتمم
 noun  चित्रपटादिषु सः अधिकारी यः नटानां वेशभूषादीनि तथा च तत्रस्थ दृश्यानां स्वरुपं निश्चिनोति।   Ex. अस्य चित्रपटस्य निर्देशकः सुभाष घई महोदयः अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
asmনির্দেশক
bdबिथोनगिरि
benনির্দেশক
gujનિર્દેશક
hinनिर्देशक
kasڈٲیرٮ۪کٹَر , نٲظِم
kokदिग्दर्शक
malസംവിധായകന്
marदिग्दर्शक
mniꯂꯝꯖꯤꯡ꯭ꯂꯝꯇꯥꯛꯄ
nepनिर्देशक
oriନିର୍ଦ୍ଦେଶକ
panਨਿਰਦੇਸ਼ਕ
tamஇயக்குநர்
telనిర్దేశకుడు
urdہدایت کار , ڈائریکٹر
 noun  यः कस्यापि प्रकारस्य निर्देशं मार्गदर्शनं वा करोति।   Ex. वयम् एतद् कार्यं कुशलस्य निर्देशकस्य मार्गदर्शनात् एव कुर्मः।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
asmনির্দেশক
bdदिथागिरि
benনির্দেশক
gujનિર્દેશક
hinनिर्देशक
kanನಿರ್ದೇಶಕ
malഉപദേശകന്‍
marनिर्देशक
mniꯂꯝꯖꯤꯡ꯭ꯂꯝꯇꯥꯛꯄ꯭ꯃꯤ
oriନିର୍ଦ୍ଦେଶକ
tamவெளிநாட்டவர்
telమార్గదర్శి
urdہدایت کار , ہدایت کنندہ , ڈائریکٹر
   See : मार्गदर्शकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP