Dictionaries | References

पयोहिमम्

   
Script: Devanagari

पयोहिमम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दुग्धं च फलानां रसःकिमपि सुगन्धितं वस्तुशर्करा च इत्यादिभिः वस्तुभिः रचितं शीतलं च कृतं खाद्यम्।   Ex. बालकः पयोहिमस्य आग्रहं करोति।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP