राज्ञः पुरुमीढस्य अनुजः।
Ex. अजमीढस्य अनुजस्य पुरुमीढस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benপুরুমীড়
gujપુરુમીઢ
hinपुरुमीढ़
kokपुरुमीढ
marपुरुमीढ
oriପୁରୁମୀଢ