Dictionaries | References

पेशीभित्तिः

   
Script: Devanagari

पेशीभित्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वनस्पतेः कोशिकायाः बहिः वर्तमानं पटलं यत् ताम् आघातात् त्रायते।   Ex. पेशीभित्त्या पेशीनाम् आकारः वर्तते।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP