अवकाशे प्रकाशेन एकस्मिन् वर्षे यावत् अन्तरं गम्यते तस्य अन्तरस्य मापनस्य परिमाणम्। तारकाणां ग्रहाणां च परस्परम् अन्तरं प्रकाशवर्षेण मीयते।
Ex. तारकाणां ग्रहाणां च परस्परम् अन्तरं प्रकाशवर्षेण मीयते।
ONTOLOGY:
माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmআলোক বর্ষ
bdसोरां बोसोर
benআলোকবর্ষ
gujપ્રકાશ વર્ષ
hinप्रकाश वर्ष
kanಜ್ಯೋತಿರ್ವರ್ಷ
kasلَیِٹ یِیَر
kokउजवाडवर्स
malപ്രകാശ വര്ഷം
marप्रकाशवर्ष
mniꯂꯥꯏꯇ꯭
oriଆଲୋକବର୍ଷ
panਪ੍ਰਕਾਸ਼ ਸਾਲ
telఖగోళమైన
urdلائٹ ایئر