Dictionaries | References

प्रतिद्रव्यम्

   
Script: Devanagari

प्रतिद्रव्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरे वर्तमानः प्रथिनविशेषः यः शरीरं रोगेभ्यः रक्षति।   Ex. शरीरे प्रतिद्रव्यस्य निर्माणं बाह्यप्रेरणाभावात् एव भवति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
देहाक्रामक ध्वंसकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP