Dictionaries | References

प्रतिलिपिः

   
Script: Devanagari

प्रतिलिपिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि भाषणस्य व्याख्यानस्य अभिलिखितस्य लेखस्य मूलपाठः।   Ex. अस्यां पत्रिकायां महतः नेतुः साक्षात्कारस्य प्रतिलिपिः वर्तते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  लेखादेः प्रतिरूपम्।   Ex. परीक्षाप्रमाणपत्रस्य अन्यस्याः प्रतिलिपेः कृते विद्यालये आवेदनं दत्तम्।
HYPONYMY:
प्रतिलिपिः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : प्रतिकृतिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP