कस्यापि भाषणस्य व्याख्यानस्य अभिलिखितस्य लेखस्य मूलपाठः।
Ex. अस्यां पत्रिकायां महतः नेतुः साक्षात्कारस्य प्रतिलिपिः वर्तते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
लेखादेः प्रतिरूपम्।
Ex. परीक्षाप्रमाणपत्रस्य अन्यस्याः प्रतिलिपेः कृते विद्यालये आवेदनं दत्तम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)