Dictionaries | References

प्रदक्षिणामार्गः

   
Script: Devanagari

प्रदक्षिणामार्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मन्दिरस्य पवित्रस्थानस्य वा परितः वर्तमानः मार्गः।   Ex. प्रदक्षिणामार्गेण गमनकाले नैकासां देवतानां दर्शनं कृतम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP