Dictionaries | References

प्रभामण्डलम्

   
Script: Devanagari

प्रभामण्डलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  देवतानां दिव्यपुरुषाणां च मुखं परितः वर्तमानं तेजोमण्डलं यत् चित्रेषु मूर्तिषु वा दृश्यते।   Ex. सामान्यजनानां प्रभामण्डलस्य दीप्तिः क्षीणा अतः न दृश्यते।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
आभामण्डलम्
Wordnet:
asmদিব্যজ্যোতি চক্র
bdसोरां मन्दल
benপ্রভামণ্ডল
gujતેજોમંડળ
hinप्रभामंडल
kanಪ್ರಭಾಮಂಡಲ
kasگاشہِ مَنڑُل
kokप्रभामंडळ
malപ്രഭാമണ്ഡലം
marतेजोवलय
mniꯃꯃꯥꯏꯒꯤ꯭ꯃꯉꯥꯜ
oriଆଲୋକମଣ୍ଡଳ
panਪ੍ਰਕਾਸ਼ਪੂਰਨ ਚੱਕਰ
tamஒளிமண்டலம்
telకాంతివలయం
urdروشنی کا ہالہ , مینارہ نور

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP