Dictionaries | References

प्रवर्तकः

   
Script: Devanagari

प्रवर्तकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः धार्मिकक्षेत्रे सामाजिकक्षेत्रे वा परिवर्तनं कर्तुं यतते।   Ex. स्वामीदयानन्दसरस्वती समाजस्य एकः प्रसिद्धः प्रवर्तकः आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
निवर्तकः
Wordnet:
asmসংস্কাৰক
bdफोसाबगिरि
benসংস্কারক
gujસુધારક
hinसुधारक
kanಸುಧಾರಕ
kasاِصلاح کار , اِصلاح کَرَن وول
kokसमाजसुदारक
malസാമൂഹികപരിഷ്കര്ത്താവ്
marसुधारक
nepसुधारक
oriସଂସ୍କାରକ
panਸੁਧਾਰਿਕ
tamசீர்த்திருத்தவாதி
telసరిదిద్దేవాడు
urdمصلح , ریفارمر
 noun  सः येन कार्यस्य आरम्भः कृतः।   Ex. महावीरः जैनधर्मस्य प्रवर्तकः आसीत्।
HYPONYMY:
कपिलः संस्थापकः बुद्धः धर्मप्रवर्तकः कुन्तकः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
संस्थापकः
Wordnet:
asmপ্রৱর্তক
bdफोसावजेनगिरि
benপ্রবর্তক
gujપ્રવર્તક
hinप्रवर्तक
kanಪ್ರವರ್ತಕ
kasپھۄلاوَن وول
kokप्रवर्तक
malസ്ഥാപകന്
marप्रवर्तक
mniꯍꯧꯗꯣꯛꯂꯝꯕ꯭ꯃꯤꯁꯛ
nepप्रवर्तक
oriପ୍ରବର୍ତ୍ତକ
tamதோற்றுவித்தவர்
telప్రవర్తకుడు
urdبانی , بنیادگذار , موجد , معمار

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP