Dictionaries | References

प्रसन्नः

   
Script: Devanagari

प्रसन्नः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः राजपुत्रः ।   Ex. हेमचन्द्रेन प्रसन्नः उल्लिखितः
 noun  एकः सुराप्रकारः ।   Ex. पतञ्जलिना तथा च चरकेन प्रसन्नः वर्णितः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP