Dictionaries | References र राजपुत्रः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 राजपुत्रः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun नृपस्य पुत्रः। Ex. नेपालदेशस्य राजपुत्रेण राजपरिवारस्य हत्या कृता तथा च आत्मा सीसगुलिकया मृगितः। HYPONYMY:लवः कुशः नलः लक्ष्मणः शत्रुघ्नः भरतः सृञ्जयः ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:राजसुतः राजतनयः राजकुमारः नृपात्मजः नृपसुतः नृपपुत्रः युवराजः कुमारःWordnet:asmৰাজকুমাৰ bdराजखुंगुर benরাজকুমার gujરાજકુમાર hinराजकुमार kanರಾಜಕುಮಾರ kasشہزادٕ , رازٕ , رازٕ کوٚٹ kokराजकूंवर malരാജകുമാരന് marराजपुत्र mniꯅꯤꯡꯊꯧꯒꯤ꯭ꯃꯖꯥꯏꯕꯨꯡꯉꯣ nepराजकुमार oriରାଜକୁମାର telరాజకుమారుడు urdشہزادہ , راجکمار Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP