तद् स्थानं यत्र मूत्रालयशौचालययोः व्यवस्था भवति।
Ex. विधायकेन स्वस्य निध्या प्रसाधनगृहाणां निर्माणं कृतम्।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপ্রসাধনগৃহ
gujપ્રસાધન ગૃહ
hinप्रसाधन गृह
kanಶೌಚಾಲಯ
kokप्रसाधन गृह
marप्रसाधनगृह
oriପ୍ରସାଧନ ଗୃହ
panਬਾਥਰੂਮ