Dictionaries | References

प्राकृतिकोत्पातः

   
Script: Devanagari

प्राकृतिकोत्पातः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः उत्पातः यः प्राकृतिकघटनया भवति।   Ex. आप्लावः इति एकः प्राकृतिकोत्पातः अस्ति।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP