तत् वस्त्रं यद् आच्छादनार्थे उपयुज्यते।
Ex. जनाः शैत्यकाले प्रावरणेन सह शेरते।
HYPONYMY:
तुलिका राङ्कवम् कम्बलम्
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
आच्छादकम् प्रच्छदपटः कम्बलम्
Wordnet:
asmউৰা কাপোৰ
bdसादोर
benওড়না
gujઓઢણ
hinओढ़ना
kanಹೊದಿಕೆ
kasوُرُن
malപുതപ്പ്
marपांघरूण
mniꯏꯟꯅꯅꯕ꯭ꯐꯤ
nepओढ़ने
oriଘୋଡ଼େଇହେବା ଲୁଗା
panਕੱਪੜਾ
telదుప్పటి
urdاوڑھنا , اوڑھاون