Dictionaries | References

प्रेमासक्तिः

   
Script: Devanagari

प्रेमासक्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रेमजनितासक्तेः अवस्था।   Ex. भगवन्तं प्रति मीरायाः प्रेमासक्तिः प्रतिदिनं वर्धिता ततश्च सा तमेव आत्मनः सर्वस्वम् अभिमतवती।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP