आवेगोत्सुकताव्यग्रतादेः तत् प्रदर्शनं यः अन्ततो गत्वा निरन्थकं भवति ।
Ex. भवतः प्लुत्युत्पुतेः परिणामः कः ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benলম্ফ ঝম্প
gujઉછળ કૂદ
malഅമിതോത്സാഹം
oriଡିଆଁକୁଦା
urdاچھل کود , کود پھاند