Dictionaries | References

बटुकः

   
Script: Devanagari

बटुकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः कुमारः यः दासकर्म करोति।   Ex. श्रेष्ठिना बटुकेन सह कषायपेयं कार्यालये प्रेषितम्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  पुरोहितानां एकः वर्गः ।   Ex. बटुकस्य उल्लेखः कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP