Dictionaries | References ब बन्धः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 बन्धः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun वस्त्रस्य सा रज्जुः या शरीरे सम्यक्तया वस्त्रधारणार्थे उपयुक्ता अस्ति। Ex. माता बालकस्य वस्त्रस्य बन्धं बध्नाति। ONTOLOGY:भाग (Part of) ➜ संज्ञा (Noun)Wordnet:benদড়ি gujદોરી hinतनी kanಲಾಡಿ panਤਣੀ tamதுணிநாடா urdتنی , بند noun बन्धनस्य क्रिया भावो वा। Ex. चोरः बन्धात् निष्कासनार्थे भूरि परिश्रमं कृतवान्। HYPONYMY:स्नेहसूत्रम् संनिबन्धनम् ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:निबन्धःWordnet:benবাঁধন gujબંધન kanಬಂದನ kasگَنٛڈ kokबंध marबंधन mniꯄꯨꯜꯂꯤꯕ nepबन्धन panਗੱਠ telబంధనము urdبندش , بندھن , گرہ see : आसेधः, संधिः, निग्रहणम्, परासेधः, ग्रन्थिः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP