Dictionaries | References

भट्टः

   
Script: Devanagari

भट्टः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ब्राह्मणानाम् एका उपाधिः ।   Ex. भट्टः इति उपाधिधारकाः जनाः दक्षिणभारते मालवप्रान्ते च प्राप्यन्ते ।
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
marभट्ट

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP