Dictionaries | References

भावमिश्रः

   
Script: Devanagari

भावमिश्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भावप्रकाशनाम्नः ग्रन्थस्य रचनाकारः।   Ex. भावमिश्रस्य अयं ग्रन्थः प्रसिद्धः अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  लेखकनामविशेषः ।   Ex. नैकानां लेखकानां नाम भावमिश्रः इति अस्ति
   see : महाशयः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP