Dictionaries | References

भाववाचकम्

   
Script: Devanagari

भाववाचकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणे सा संज्ञा या कस्यापि पदार्थस्य भावान् गुणान् वा सूचयति।   Ex. अद्य गुरुणा अस्माकं कक्षायां भाववाचकं तथा च व्यक्तिवाचकम् इति संज्ञाद्वयं पाठितम्।
ONTOLOGY:
कला (Art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benভাববাচক সজ্ঞা
gujભાવવાચક સંજ્ઞા
hinभाववाचक संज्ञा
kanಭಾವವಾಚಕ
kokभाववाचक
malഭാവവാചക സംജ്ഞ
marभाववाचक नाम
oriଭାବବାଚକ ସଂଜ୍ଞା
panਭਾਵਵਾਚਕ ਸੰਗਿਆ
tamabsract noun
telభావవాచక సంజ్ఞ
urdاسم صفت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP