Dictionaries | References

भिक्षाटनम्

   
Script: Devanagari

भिक्षाटनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भिक्षार्थे अटनस्य कार्यम्।   Ex. वैदिककाले शिष्यः गुरोः आज्ञया भिक्षाटनम् अकरोत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benভিক্ষাটন
gujભિક્ષાટન
hinभिक्षाटन
kanಭಿಕ್ಷೆ ಬೇಡುವುದು
kasبیٚچُھن
kokभिक्षाटन
malഭിക്ഷാടനം
marभिक्षाटन
oriଭିକ୍ଷାଟନ
panਭੀਖ ਫੇਰੀ
tamபிச்சையெடுத்தல்
telభిక్షాటణ
urdفقیری , بھیک منگائی
 noun  एकं प्रकरणम् ।   Ex. भिक्षाटनम् इति प्रकरणं ब्रह्माण्डपुराणे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP