Dictionaries | References

भेकः

   
Script: Devanagari

भेकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मण्डूकविशेषः।   Ex. प्राणिविद्ययायाः एकः छात्रः भेकस्य अङ्गानां व्यवच्छेदनं करोति।
ONTOLOGY:
उभयचर (Amphibian)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
प्रभेकः
Wordnet:
benকটকটে ব্যাঙ
gujભેક
hinभेक
kasمِنہِ بَچہِ
kokबेबो
malമഞ്ഞതവള
oriବାହ୍ମୁଣିଆ ବେଙ୍ଗ
panਭੇਕ
urdٹوڈ , بھیک
   See : मण्डूकः, मण्डूकः, मेघः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP