भौतिकपदार्थानां कार्याणां वा व्यायामेन अङ्गमर्दनेन अन्यप्रकारेण वा कृता चिकित्सा।
Ex. भौतिकचिकित्सया भूरि लाभः अभवत्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujભૌતિક ચિકિત્સા
hinभौतिक चिकित्सा
kanಭೌತಿಕಚಿಕಿತ್ಸೆ
kasگولٲی
kokवाटकुळसाण
marभौतिक चिकित्सा
oriଭୌତିକ ଚିକିତ୍ସା
panਭੌਤਿਕ ਚਿਕਿਤਸਾ
telభౌతిక చికిత్స
urdطبیعی معالجہ